アプリをダウンロードする
educalingo
検索

"अभितः"辞典でのヒンディー語の意味

辞典
辞典
section

ヒンディー語でअभितःの発音

अभितः  [abhitah] play
facebooktwitterpinterestwhatsapp

ヒンディー語でअभितःはどんな意味ですか?

ヒンディー語辞典で«अभितः»の元の定義を見るをクリックします。
日本語の定義から自動翻訳を見るをクリックします

ヒンディー語辞典でのअभितःの定義

要約:[NO] 1。 合成 2。 四方から 主に: 3。 完全に 4。 すばやく 5。 両側から 6。 前に そして後で。 7.前面から[0]に移動します。 अभितः अ० [सं०] १. संनिकट । २. चारो ओर से । सर्वत: । ३. पूर्णत: । ४. शीघ्रता से । ५. दोनों ओर से । ६. पहले और बाद में । ७.आमने सामने से [को०] ।

ヒンディー語辞典で«अभितः»の元の定義を見るをクリックします。
日本語の定義から自動翻訳を見るをクリックします

अभितःと韻を踏むヒンディー語の単語


अभितःのように始まるヒンディー語の単語

अभिजाति
अभिजित
अभिज्ञ
अभिज्ञता
अभिज्ञा
अभिज्ञात
अभिज्ञातर्थ
अभिज्ञान
अभिज्ञानपत्र
अभिज्ञापक
अभितप्त
अभिताप
अभि
अभिदर्शन
अभिद्रव
अभिद्रवण
अभिद्रुत
अभिद्रोह
अभिधर्म
अभिधर्मपिटक

अभितःのように終わるヒンディー語の単語

अंतः
अंततः
अंतरतः
अकामतः
अग्रतः
अज्ञानतः
अनुमानतः
अर्थतः
तः
इतरतः
इतस्ततः
उत्सर्गतः
उभयतः
कंठतः
कर्मतः
कालयोगतः
कुतः
ज्ञानतः
तत्वतः
तथ्यतः

ヒンディー語の同義語辞典にあるअभितःの類義語と反意語

同義語

«अभितः»を25ヵ国語で翻訳

翻訳家
online translator

अभितःの翻訳

当社のヒンディー語多言語翻訳者が翻訳した25ヵ国語अभितःを探してみましょう。
自動統計翻訳によって、このセクションで示されているヒンディー語から他の言語へのअभितःの翻訳を訳しました。この場合は、必須の翻訳単位はヒンディー語で«अभितः»という単語です。

ヒンディー語翻訳家 - 中国語

Abhita
1,325百万人のスピーカー

ヒンディー語翻訳家 - スペイン語

Abhita
570百万人のスピーカー

ヒンディー語翻訳家 - 英語

Abhita
510百万人のスピーカー

ヒンディー語

अभितः
380百万人のスピーカー
ar

ヒンディー語翻訳家 - アラビア語

Abhita
280百万人のスピーカー

ヒンディー語翻訳家 - ロシア語

Abhita
278百万人のスピーカー

ヒンディー語翻訳家 - ポルトガル語

Abhita
270百万人のスピーカー

ヒンディー語翻訳家 - ベンガル語

Abhita
260百万人のスピーカー

ヒンディー語翻訳家 - フランス語

Abhita
220百万人のスピーカー

ヒンディー語翻訳家 - マレー語

Abhita
190百万人のスピーカー

ヒンディー語翻訳家 - ドイツ語

Abhita
180百万人のスピーカー

ヒンディー語翻訳家 - 日本語

Abhita
130百万人のスピーカー

ヒンディー語翻訳家 - 韓国語

Abhita
85百万人のスピーカー

ヒンディー語翻訳家 - ジャワ語

Abhita
85百万人のスピーカー
vi

ヒンディー語翻訳家 - ベトナム語

Abhita
80百万人のスピーカー

ヒンディー語翻訳家 - タミル語

Abhita
75百万人のスピーカー

ヒンディー語翻訳家 - マラーティー語

Abhita
75百万人のスピーカー

ヒンディー語翻訳家 - トルコ語

Abhita
70百万人のスピーカー

ヒンディー語翻訳家 - イタリア語

Abhita
65百万人のスピーカー

ヒンディー語翻訳家 - ポーランド語

Abhita
50百万人のスピーカー

ヒンディー語翻訳家 - ウクライナ語

Abhita
40百万人のスピーカー

ヒンディー語翻訳家 - ルーマニア語

Abhita
30百万人のスピーカー
el

ヒンディー語翻訳家 - ギリシャ語

Abhita
15百万人のスピーカー
af

ヒンディー語翻訳家 - アフリカーンス語

Abhita
14百万人のスピーカー
sv

ヒンディー語翻訳家 - スウェーデン語

Abhita
10百万人のスピーカー
no

ヒンディー語翻訳家 - ノルウェー語

Abhita
5百万人のスピーカー

अभितःの使用傾向

傾向

用語«अभितः»の使用傾向

0
100%
上記の地図は、各国での用語«अभितः»の使用頻度を示しています。

ヒンディー語文献、引用文、अभितःに関するニュースでの使用例

例え

«अभितः»に関連するヒンディー語の本

以下の図書目録からअभितःの使いかたを見つけましょう。अभितःに関する本とヒンディー語文献で使われた文脈を提供するための簡単な抜粋文。
1
Vachaspatya: A Comprehensive Sanscrit Dictionary - Parts 1-3
श्रमिपुष्य पु० अभितः पुम मख । १ सवैतः एमवति डचों ॥ अभिपूरण न ० अयासेन अभितो वा पूर्णरु प्रा °भ * । अथालन सवैत: पूरणे “अजिश पान्यासेनाभिपूरणम्' काल्या ० २ 8, २, २ २, ॥ अभि प्रदूा स्त्री ...
Tārānātha Tarkavācaspati Bhaṭṭācārya, 1873
2
Vachaspatya, a comprehensive Sanscrit Dictionary: In 10 ...
१दते, २उलट, ३चनी च अभिखर नe खु-भावे-बिच्ख अभित ख़ खरण पन्दोवा यय 1 अभितः खरयुकोस्तोत्रभेदे "अभिखरा निषादा गा अवख्व:" ऋ०६,२९.५, अभितः खः खरः शब्दर्नवा वस्त्र तेन स्तोत्रोण" भा० p ...
Tārānātha Tarkavāchaspati, 1873
3
The Srauta Sutra of Apastamba, belonging to the Taittiríya ... - Volume 2
अभितः सुवैौ नासिकयेा रूपम्। प्रेाश्णीधानीं मुखस्य रूपम्। आज्यस्थालीं ग्रीवाणां रूपम्। अभितेा धृष्टी जचूणां रूपम्। अभितः शफावंसयेा रूपम् । अभितेा रौहिणहवन्चैा बाहेा ...
Āpastamba, ‎Richard Garbe, 1885
4
The Bhijñāna-sākuntala of Kālidāsa - Page clxxi
वेदीं यज्ञभुर्व परितः अभितः॥ ' अभितः परित०' इति द्वितीया ॥ क्लप्सानि कृतानि धिष्ण्यानि स्थानानि येषां ते । समिद्वन्तोSविरार्पितसमिध: प्रान्ते आसमन्तात्र्सस्तीर्णाः ...
Kālidāsa, 1920
5
Atharvaveda saṃhitā bhāsạ̄-bhāsỵa: Bhāsỵakāra Jaẏadeva ...
गवांमखि गोर्पतिरेक इन्द्र भक्षीमाहिं ते प्रर्यतस्य वस्र्वः ॥ ६॥ भा०-हे (इन्द्र) राजन् ! (इदम्) यह (अभितः) राष्ट्र में विचारने वाला ( विश्र्ध पशब्यम्) समस्त पशुसमूह (यत्) जिसको तू.
Jayadeva Vidyālaṅkāra, ‎Viśvanātha Vedālaṅkara
6
Bhatti Kavya: A Poem on the Actions of Rama ...
अमरादत्यनुषच्यते चाडां अभितः उभयतावाह्मतेाsभ्यन्तरतख चचूर्यन्ते गर्हितं चरन्ति परिध मनोत्यर्थ: गत्यर्थीङ्कलुपमदचरेति यड् चरफलेारु चेोडे इति खेनुए उडउकार्य लङ्कामिति ...
Bhaṭṭi, ‎Bharatasena (son of Gaurāṅga Mallika.), ‎Jaya-maṅgala (commentator on Bhaṭṭi.), 1828
7
Rig-Veda-Sanhita: the sacred hymns of the Brahmans : ... - Page 438
पूवीं बैह्मः समानं वेनस्यात्मनश्व साधारण स्यानं प्राप्याभि वावशाना अभितः शब्दायमानाः। यडा तमेव वेनमभिकामयमाना वासस्य वासस्थानीयस्य वैद्युताप्रेर्मातरी मातृभूता: ...
Friedrich Max Müller, ‎Sāyaṇa, 1874
8
Bhāratīya saṃskr̥ti aura Hindī-pradeśa - Volume 1 - Page 47
सस्तु माता सस्तु पिता , माता - पिता सो जाएँ , सस्तु शवा , कुता सो जाए , सस्तु विश्पतिः , विश्पति सो जाए , सर्वे ज्ञातयः ससन्तु , सारे बंधु - बांधव सो जाएँ , अभितः अयं जनः सस्तु ...
Rambilas Sharma, 1999
9
The Aitareya Bráhmana of the Ṛg-Veda: with the commentary ...
या एता महानाब: सन्ति, ताः 'सीन उड़ा अभ्यमुजत'"अग्नि मौल"-इत्यारभय "यथा व: सू साइासति"इत्यन्ता दाश तयौनां सौमा ; तस्या: "सीनि:" उनईभाविनी: झल्वा प्रजापतिः अभितः ...
Satyavrata Sámaśramí, 1896
10
Abhinava-meghadūtam
गगनं नभः, अभितः परित:, मेधै: घनै:, छन्नं छादितं, वेल्लन्त: चलन्त: बलाका: विसकण्ठिका: यस्मिन् तत्, वीक्ष्य दृष्ट्वा, 'बलाका बिसकण्ठिका' इत्यमर: । विरहिणां विरहिजनानां हृदयस्य ...
Vasantatryambaka Śevaḍe, ‎Brahmānanda Tripāṭhī, ‎Govinda Saptarṣi, 1990

参照
« EDUCALINGO. अभितः [オンライン] 利用可能<https://educalingo.com/ja/dic-hi/abhitah>. 5月 2024 ».
educalingoアプリをダウンロードする
hi
ヒンディー語辞典
で言葉に隠された意味を全部見つけましょう