앱 다운로드
educalingo
검색

힌디어 사전에서 "अभितः" 뜻

사전
사전
section

힌디어 에서 अभितः 의 발음

अभितः  [abhitah] play
facebooktwitterpinterestwhatsapp

힌디어에서 अभितः 의 뜻은 무엇인가요?

힌디어 사전에서 «अभितः» 의 원래 정의 보기를 원하면 클릭하세요
한국어 사전에서 자동 번역 보기를 원하면 클릭하세요

힌디어 사전에서 अभितः 의 정의

초록 : [아니오] 1. 합성 2. 4면에서 대부분 : 3. 완전히 4. 빨리 5. 양쪽에서 6. 이전 그리고 나중에. 7. 앞면에서 [~ 0]까지. अभितः अ० [सं०] १. संनिकट । २. चारो ओर से । सर्वत: । ३. पूर्णत: । ४. शीघ्रता से । ५. दोनों ओर से । ६. पहले और बाद में । ७.आमने सामने से [को०] ।

힌디어 사전에서 «अभितः» 의 원래 정의 보기를 원하면 클릭하세요
한국어 사전에서 자동 번역 보기를 원하면 클릭하세요

अभितः 운과 맞는 힌디어 단어


अभितः 처럼 시작하는 힌디어 단어

अभिजाति
अभिजित
अभिज्ञ
अभिज्ञता
अभिज्ञा
अभिज्ञात
अभिज्ञातर्थ
अभिज्ञान
अभिज्ञानपत्र
अभिज्ञापक
अभितप्त
अभिताप
अभि
अभिदर्शन
अभिद्रव
अभिद्रवण
अभिद्रुत
अभिद्रोह
अभिधर्म
अभिधर्मपिटक

अभितः 처럼 끝나는 힌디어 단어

अंतः
अंततः
अंतरतः
अकामतः
अग्रतः
अज्ञानतः
अनुमानतः
अर्थतः
तः
इतरतः
इतस्ततः
उत्सर्गतः
उभयतः
कंठतः
कर्मतः
कालयोगतः
कुतः
ज्ञानतः
तत्वतः
तथ्यतः

힌디어 사전에서 अभितः 의 동의어와 반의어

동의어

25개국어로 «अभितः» 번역

번역기
online translator

अभितः 의 번역

힌디어 다중 언어 번역기 를 사용해 अभितः25개국어 번역을 확인해보세요
자동 통계기반 번역을 통해 힌디어 에서 이 항목에 표시된 다른 언어로 अभितः 번역 이 이루어집니다. 이 항목의 기본적인 번역 단위는 힌디어 단어 «अभितः» 입니다.

힌디어 - 중국어 번역기

Abhita
화자 1,325 x 백만 명

힌디어 - 스페인어 번역기

Abhita
화자 570 x 백만 명

힌디어 - 영어 번역기

Abhita
화자 510 x 백만 명

힌디어

अभितः
화자 380 x 백만 명
ar

힌디어 - 아랍어 번역기

Abhita
화자 280 x 백만 명

힌디어 - 러시아어 번역기

Abhita
화자 278 x 백만 명

힌디어 - 포르투갈어 번역기

Abhita
화자 270 x 백만 명

힌디어 - 벵골어 번역기

Abhita
화자 260 x 백만 명

힌디어 - 프랑스어 번역기

Abhita
화자 220 x 백만 명

힌디어 - 말레이어 번역기

Abhita
화자 190 x 백만 명

힌디어 - 독일어 번역기

Abhita
화자 180 x 백만 명

힌디어 - 일본어 번역기

Abhita
화자 130 x 백만 명

힌디어 - 한국어 번역기

Abhita
화자 85 x 백만 명

힌디어 - 자바어 번역기

Abhita
화자 85 x 백만 명
vi

힌디어 - 베트남어 번역기

Abhita
화자 80 x 백만 명

힌디어 - 타밀어 번역기

Abhita
화자 75 x 백만 명

힌디어 - 마라티어 번역기

Abhita
화자 75 x 백만 명

힌디어 - 터키어 번역기

Abhita
화자 70 x 백만 명

힌디어 - 이탈리아어 번역기

Abhita
화자 65 x 백만 명

힌디어 - 폴란드어 번역기

Abhita
화자 50 x 백만 명

힌디어 - 우크라이나어 번역기

Abhita
화자 40 x 백만 명

힌디어 - 루마니아어 번역기

Abhita
화자 30 x 백만 명
el

힌디어 - 그리스어 번역기

Abhita
화자 15 x 백만 명
af

힌디어 - 아프리칸스어 번역기

Abhita
화자 14 x 백만 명
sv

힌디어 - 스웨덴어 번역기

Abhita
화자 10 x 백만 명
no

힌디어 - 노르웨이어 번역기

Abhita
화자 5 x 백만 명

अभितः 의 사용 경향

경향

«अभितः» 의 용어 사용 경향

0
100%
위의 지도는 다른 국가에서 «अभितः» 의 사용 빈도를 나타냅니다.

अभितः 에 대한 힌디어 문헌, 인용문 및 뉴스에서 사용된 사례

예시

«अभितः» 관련 힌디어 책

다음 도서 목록 항목에서 अभितः 의 용법을 확인하세요. अभितः 에 관련된 책과 해당 책의 짧은 발췌문을 통해 힌디어 서적에서 단어가 사용되는 맥락을 제공합니다.
1
Vachaspatya: A Comprehensive Sanscrit Dictionary - Parts 1-3
श्रमिपुष्य पु० अभितः पुम मख । १ सवैतः एमवति डचों ॥ अभिपूरण न ० अयासेन अभितो वा पूर्णरु प्रा °भ * । अथालन सवैत: पूरणे “अजिश पान्यासेनाभिपूरणम्' काल्या ० २ 8, २, २ २, ॥ अभि प्रदूा स्त्री ...
Tārānātha Tarkavācaspati Bhaṭṭācārya, 1873
2
Vachaspatya, a comprehensive Sanscrit Dictionary: In 10 ...
१दते, २उलट, ३चनी च अभिखर नe खु-भावे-बिच्ख अभित ख़ खरण पन्दोवा यय 1 अभितः खरयुकोस्तोत्रभेदे "अभिखरा निषादा गा अवख्व:" ऋ०६,२९.५, अभितः खः खरः शब्दर्नवा वस्त्र तेन स्तोत्रोण" भा० p ...
Tārānātha Tarkavāchaspati, 1873
3
The Srauta Sutra of Apastamba, belonging to the Taittiríya ... - Volume 2
अभितः सुवैौ नासिकयेा रूपम्। प्रेाश्णीधानीं मुखस्य रूपम्। आज्यस्थालीं ग्रीवाणां रूपम्। अभितेा धृष्टी जचूणां रूपम्। अभितः शफावंसयेा रूपम् । अभितेा रौहिणहवन्चैा बाहेा ...
Āpastamba, ‎Richard Garbe, 1885
4
The Bhijñāna-sākuntala of Kālidāsa - Page clxxi
वेदीं यज्ञभुर्व परितः अभितः॥ ' अभितः परित०' इति द्वितीया ॥ क्लप्सानि कृतानि धिष्ण्यानि स्थानानि येषां ते । समिद्वन्तोSविरार्पितसमिध: प्रान्ते आसमन्तात्र्सस्तीर्णाः ...
Kālidāsa, 1920
5
Atharvaveda saṃhitā bhāsạ̄-bhāsỵa: Bhāsỵakāra Jaẏadeva ...
गवांमखि गोर्पतिरेक इन्द्र भक्षीमाहिं ते प्रर्यतस्य वस्र्वः ॥ ६॥ भा०-हे (इन्द्र) राजन् ! (इदम्) यह (अभितः) राष्ट्र में विचारने वाला ( विश्र्ध पशब्यम्) समस्त पशुसमूह (यत्) जिसको तू.
Jayadeva Vidyālaṅkāra, ‎Viśvanātha Vedālaṅkara
6
Bhatti Kavya: A Poem on the Actions of Rama ...
अमरादत्यनुषच्यते चाडां अभितः उभयतावाह्मतेाsभ्यन्तरतख चचूर्यन्ते गर्हितं चरन्ति परिध मनोत्यर्थ: गत्यर्थीङ्कलुपमदचरेति यड् चरफलेारु चेोडे इति खेनुए उडउकार्य लङ्कामिति ...
Bhaṭṭi, ‎Bharatasena (son of Gaurāṅga Mallika.), ‎Jaya-maṅgala (commentator on Bhaṭṭi.), 1828
7
Rig-Veda-Sanhita: the sacred hymns of the Brahmans : ... - Page 438
पूवीं बैह्मः समानं वेनस्यात्मनश्व साधारण स्यानं प्राप्याभि वावशाना अभितः शब्दायमानाः। यडा तमेव वेनमभिकामयमाना वासस्य वासस्थानीयस्य वैद्युताप्रेर्मातरी मातृभूता: ...
Friedrich Max Müller, ‎Sāyaṇa, 1874
8
Bhāratīya saṃskr̥ti aura Hindī-pradeśa - Volume 1 - Page 47
सस्तु माता सस्तु पिता , माता - पिता सो जाएँ , सस्तु शवा , कुता सो जाए , सस्तु विश्पतिः , विश्पति सो जाए , सर्वे ज्ञातयः ससन्तु , सारे बंधु - बांधव सो जाएँ , अभितः अयं जनः सस्तु ...
Rambilas Sharma, 1999
9
The Aitareya Bráhmana of the Ṛg-Veda: with the commentary ...
या एता महानाब: सन्ति, ताः 'सीन उड़ा अभ्यमुजत'"अग्नि मौल"-इत्यारभय "यथा व: सू साइासति"इत्यन्ता दाश तयौनां सौमा ; तस्या: "सीनि:" उनईभाविनी: झल्वा प्रजापतिः अभितः ...
Satyavrata Sámaśramí, 1896
10
Abhinava-meghadūtam
गगनं नभः, अभितः परित:, मेधै: घनै:, छन्नं छादितं, वेल्लन्त: चलन्त: बलाका: विसकण्ठिका: यस्मिन् तत्, वीक्ष्य दृष्ट्वा, 'बलाका बिसकण्ठिका' इत्यमर: । विरहिणां विरहिजनानां हृदयस्य ...
Vasantatryambaka Śevaḍe, ‎Brahmānanda Tripāṭhī, ‎Govinda Saptarṣi, 1990

참조
« EDUCALINGO. अभितः [온라인]. <https://educalingo.com/ko/dic-hi/abhitah> 사용 가능. 5월 2024 ».
educalingo 앱 다운로드
hi
힌디어 사전
에서 단어에 숨겨진 모든 것을 알아보세요