下载应用程式
educalingo
搜索

在"印地语"词典里वयस्य}的意思

词典
词典
section

印地语中वयस्य的发音

वयस्य  [vayasya] play
facebooktwitterpinterestwhatsapp

वयस्य在印地语中的意思是什么?

点击查看«वयस्य»在印地语词典里的原始定义
点击查看在中文词典里此定义的自动翻译

在印地语 词典里वयस्य的定义

人名编号0 [NO] 1。 同时代。 一点钟 我们是 2。 友。 亲爱的人? 今天你来了三天 - 臭鼬0 p 127。 青年 - 你的性取向=友谊 友谊。 友谊。 वयस्य संज्ञा पुं० [सं०] १. समवयस्क । एक उमरवाले । हमजोली । २. मित्र । उ०—प्रिय वयस्य ? आज तुम्हें आए तीन दिन हुए ।—स्कंद० पृ० १२७ । यौ०—वयस्यभाव=मित्रता । मैत्री । दोस्ती ।

点击查看«वयस्य»在印地语词典里的原始定义
点击查看在中文词典里此定义的自动翻译

वयस्य押韵的印地语 单词


वयस्य一样开头的印地语单词

वयराट
वयस
वयसिका
वयस्
वयस्
वयस्कर
वयस्कृत
वयस्
वयस्था
वयस्थान
वयस्य
वयस्य
वयस्यिका
वय
वयाक
वयार
वयाला
वयुन
वय
वयोगत

वयस्य一样开头的印地语单词

आलस्य
आलास्य
आशास्य
आश्वास्य
स्य
उत्स्य
उपहास्य
उपास्य
उरगास्य
उरस्य
ऊधस्य
औजस्य
औधस्य
औरस्य
कांस्य
कार्कलास्य
कीकसास्य
कुत्स्य
गजास्य
गोमत्स्य

印地语近义词词典里वयस्य的近义词和反义词

近义词

«वयस्य»的25种语言翻译

翻译者
online translator

वयस्य的翻译

通过我们的印地语多语言翻译器,找到वयस्य25种语言翻译
该章节所呈现的将वयस्य由 印地语向其他语言的翻译是通过自动统计翻译获得的;在印地语中基本的翻译单位是单词«वयस्य»。

翻译者印地语 - 中文

同年龄的人
1,325 数百万发言者

翻译者印地语 - 西班牙语

persona de la misma edad
570 数百万发言者

翻译者印地语 - 英语

Person of the same age
510 数百万发言者

印地语

वयस्य
380 数百万发言者
ar

翻译者印地语 - 阿拉伯语

شخص من نفس الفئة العمرية
280 数百万发言者

翻译者印地语 - 俄语

Человек же возраста
278 数百万发言者

翻译者印地语 - 葡萄牙语

pessoa da mesma idade
270 数百万发言者

翻译者印地语 - 孟加拉语

ব্যক্তিটি
260 数百万发言者

翻译者印地语 - 法语

personne du même âge
220 数百万发言者

翻译者印地语 - 马来语

Orang yang sebaya
190 数百万发言者

翻译者印地语 - 德语

Person des gleichen Alters
180 数百万发言者

翻译者印地语 - 日语

同じ年齢の人
130 数百万发言者

翻译者印地语 - 韩语

같은 나이 의 사람
85 数百万发言者

翻译者印地语 - 印尼爪哇语

Wong saka umur sing padha
85 数百万发言者
vi

翻译者印地语 - 越南语

người cùng tuổi
80 数百万发言者

翻译者印地语 - 泰米尔语

அதே வயதுடைய நபர்
75 数百万发言者

翻译者印地语 - 马拉地语

एकाच वयाच्या व्यक्ती
75 数百万发言者

翻译者印地语 - 土耳其语

Aynı yaştaki Kişi
70 数百万发言者

翻译者印地语 - 意大利语

persona della stessa età
65 数百万发言者

翻译者印地语 - 波兰语

osoby w tym samym wieku
50 数百万发言者

翻译者印地语 - 乌克兰语

людина ж віку
40 数百万发言者

翻译者印地语 - 罗马尼亚语

persoana de aceeasi varsta
30 数百万发言者
el

翻译者印地语 - 希腊语

πρόσωπο της ίδιας ηλικίας
15 数百万发言者
af

翻译者印地语 - 布尔语(南非荷兰语)

persoon van dieselfde ouderdom
14 数百万发言者
sv

翻译者印地语 - 瑞典语

Person i samma ålder
10 数百万发言者
no

翻译者印地语 - 挪威语

person på samme alder
5 数百万发言者

वयस्य的使用趋势

趋势

词语 «वयस्य»的使用趋势

0
100%
此处所显示的地图给出了词语«वयस्य»在不同国家的使用频率。

वयस्य的印地语文献、引用和新闻中的使用范例

示例

«वयस्य»相关的印地语书籍

在以下的参考文献中发现वयस्य的用法。与वयस्य相关的书籍以及同一来源的简短摘要提供其在 印地语文献中的使用情境。
1
Mrcchakatika Id Est Curriculum Figlinum Sûdrakae Regis ... - Page 197
9 ' भी वयस्य एय इदानी दान्याः पुत्री भूवा पानीयं गृह्वाति मां च ब्राहाणां पादी धावयति , । ५ । आर्य मैत्रेय देलुगुदकम् ॥ - । ६ ॥ किं मम पाठ्दोट्के : । भूस्यामेव मया ताउितगार्द मेनेव ...
Sudraka, ‎Adolph Friedrich Stenzler, 1847
2
Mṛcchakaṭikā: id est Curriculum figlinum Sûdrakae regis fabula
वयस्य । १३ सुश्री कि्रयान्नुए शीमत १० घनान्धकर्षिवव दीपदर्शनम् । सुखातु यी यानि नही दरिद्रतां - धतः शॉरण मृतः स जीवनि ॥ विट्षक: । भी वग्रस्त मरणाटी वालिदादी वा कट्टी दे दी श्राद ...
Śudraka (rajah of Magadha.), ‎Adolf Friedrich Stenzler, 1847
3
Pañcatantra of Viṣṇuśarman - Page 38
स आह-वयस्य ययेबं तच्छुगृ मे रहस्य" येन सर्शमात्मवेदनां ते वदामि । यदि त्वं मा मृदृर्द मन्यसे तत: काष्टप्रदानेन प्रसाद: क्रियताम् । क्षहूँयता यहा किधित्प्रपायर्श३रिकादाल तव ...
M. R. Kale, 1986
4
Pañchatantra ... - Page xxxv
स आहI वयस्य यधर्व तच्छुणु मे रहस्यं येन ब्सबॉमात्मवेदनाँ ते चदमि I यदि त्र्व माँ सुइर्द मन्यासे ततः काठप्रदानेन प्रसादः क्रियताम् ॥ क्षम्यताँ यद्धा किंचित् प्रणयातिरेकादयुवक ...
Franz Kielhorn, 1896
5
Bhasnatakchakram : 'Plays Ascribed to Bhasa:
वयस्य ! काष्टभूर्त कलेवर अज्यतापू । नन्दगोप:-ण पण्डगोमि । भट्ठा । ण षण्डशेमि है [ न शकोमि अर्त: । न शकोनि । ] वनुदेव:-ईद्वाले लोकधर्म: । त्यज्यतापू है नन्दगोप:-जि भट्ठा आशय है दालिए 1 ...
C.R. Devadhar, 1987
6
Mudrārākshasa of Viśākhadatta - Page 139
३ ९ सिद्धा ० -प्रसादतु वयस्य: । दृष्टमात्र एव अविचाणायेनाश सोस्मि यया सिंद्धाथेक गच्छ इमं प्रिग्रे८न्हें देवस्य चन्द्रधिये निवेदयेति । तत एतरमैं निकीवमनुभूतपा९विम्सार्देहिं ...
Viśākhadatta, ‎M. R. Kale, 1976
7
Pañchatantra I. [-v.] ...
... है भी मित्र किमेवं त्वमकस्माश्चितनी जाता | तत्कध्या टेरा तामात्मस्वरूपन है स आह है वयस्य यरोवं तत्त्व/गु मे रहस्यं मेन सऔमात्मवेदनों ते वदामि | यदि तो मरे सुहवं मन्यसे तत वर्ण ...
Franz Kielhorn, ‎Georg Bühler, 1896
8
Mr̥cchakaṭikam: sandarbha-prasaṅga-anvya-"Jayantī" ...
विदृस:-भी 1 वर कि लिन्तीअदि 7 [मी: इद कि चिनयते रे] जास्का:-वयस्य 7 भुख" नि चु:बन्यनुधुस शोभते धनाव्यकरिविवव होपदर्शनए है सुखाई उगे जाते नरों यदिद्रता" धुत: शरील मृत: म जीवति ।ई १० है: ...
Śūdraka, ‎Madanagopāla Bājapeyī, ‎Jagadīśaprasāda Pāṇḍeya, 1998
9
The Mrichchhakatika - Page 39
वयस्य सुखं हि दुःखान्यनुभूय शोभते घनान्धकरेष्विव दीपदर्शनम् । --- सुखालु यो याति नरो दरिद्रतां - धृतः शरीरेण मृतः स जीवति ॥ १० ॥ विद्षक: । भो वअस्स मरणादो दलिद्दादी वा कदरं ...
Śūdraka, ‎Rangacharya Balakrishna Raddi, 1909
10
The Mudrárákshasa of Viśákhadatta: with the commentary of ...
( अदिइमुद्धोसि दाणों तुर्म जो अमचरक्खसेण वि अणवगाहिअपुष्वं अजचाणकर्चरिदं अवगाहिदुं इच्छसि | ) समिद्धा०–वयस्य अमात्यराक्षस: सांप्रतं कुत्र । (वअस्स अमचरक्खसो संपदं। कहिं । ) ...
Viśākhadatta, ‎Ḍhuṇḍhirāja, ‎Moreshvar Ramchandra Kāle, 1916

参考文献
« EDUCALINGO. वयस्य [在线]. 可用 <https://educalingo.com/zh/dic-hi/vayasya>. 五月 2024 ».
下载educalingo应用
hi
印地语 词典
, 发现隐藏于单词之后的一切