앱 다운로드
educalingo
검색

힌디어 사전에서 "तत्रभवान्" 뜻

사전
사전
section

힌디어 에서 तत्रभवान् 의 발음

तत्रभवान्  [tatrabhavan] play
facebooktwitterpinterestwhatsapp

힌디어에서 तत्रभवान् 의 뜻은 무엇인가요?

힌디어 사전에서 «तत्रभवान्» 의 원래 정의 보기를 원하면 클릭하세요
한국어 사전에서 자동 번역 보기를 원하면 클릭하세요

힌디어 사전에서 तत्रभवान् 의 정의

Tantabhavan Noun Poon [NO] 존경할만한 목사 최고 특히,이 용어는 아타 바바나처럼 사용됩니다. 산스크리트어 연극은 풍부합니다. तत्रभवान् संज्ञा पुं० [सं०] माननीय । पूज्य । श्रेष्ठ । विशेष—अत्रभवान् की तरह इस शब्द का प्रयोग भी प्रायः संस्कृत नाटकों में अधिकता से होता है ।

힌디어 사전에서 «तत्रभवान्» 의 원래 정의 보기를 원하면 클릭하세요
한국어 사전에서 자동 번역 보기를 원하면 클릭하세요

तत्रभवान् 운과 맞는 힌디어 단어


तत्रभवान् 처럼 시작하는 힌디어 단어

तत्परता
तत्परायण
तत्पश्चात्
तत्पुरुष
तत्प्रतिरूपक
तत्फल
तत्र
तत्र
तत्रकाष्ठ
तत्रत्य
तत्रस्थ
तत्रापि
तत्
तत्वज्ञ
तत्वज्ञान
तत्वज्ञानी
तत्वतः
तत्वता
तत्वदर्श
तत्वदर्शी

तत्रभवान् 처럼 끝나는 힌디어 단어

कामवान्
क्रियावान्
क्षमावान्
क्षयवान्
ख्वान्
गुणवान्
चंडवान्
चंद्रकवान्
चक्रवान्
चरितवान्
चरित्रवान्
चित्तवान्
छायावान्
जांबवान्
जुधवान्
जुवान्
जुहूवान्
टंकवान्
तड़ित्वान्
तरस्वान्

힌디어 사전에서 तत्रभवान् 의 동의어와 반의어

동의어

25개국어로 «तत्रभवान्» 번역

번역기
online translator

तत्रभवान् 의 번역

힌디어 다중 언어 번역기 를 사용해 तत्रभवान्25개국어 번역을 확인해보세요
자동 통계기반 번역을 통해 힌디어 에서 이 항목에 표시된 다른 언어로 तत्रभवान् 번역 이 이루어집니다. 이 항목의 기본적인 번역 단위는 힌디어 단어 «तत्रभवान्» 입니다.

힌디어 - 중국어 번역기

Ttrbwan
화자 1,325 x 백만 명

힌디어 - 스페인어 번역기

Ttrbwan
화자 570 x 백만 명

힌디어 - 영어 번역기

Ttrbwan
화자 510 x 백만 명

힌디어

तत्रभवान्
화자 380 x 백만 명
ar

힌디어 - 아랍어 번역기

Ttrbwan
화자 280 x 백만 명

힌디어 - 러시아어 번역기

Ttrbwan
화자 278 x 백만 명

힌디어 - 포르투갈어 번역기

Ttrbwan
화자 270 x 백만 명

힌디어 - 벵골어 번역기

Ttrbwan
화자 260 x 백만 명

힌디어 - 프랑스어 번역기

Ttrbwan
화자 220 x 백만 명

힌디어 - 말레이어 번역기

Ttrbwan
화자 190 x 백만 명

힌디어 - 독일어 번역기

Ttrbwan
화자 180 x 백만 명

힌디어 - 일본어 번역기

Ttrbwan
화자 130 x 백만 명

힌디어 - 한국어 번역기

Ttrbwan
화자 85 x 백만 명

힌디어 - 자바어 번역기

Ttrbwan
화자 85 x 백만 명
vi

힌디어 - 베트남어 번역기

Ttrbwan
화자 80 x 백만 명

힌디어 - 타밀어 번역기

Ttrbwan
화자 75 x 백만 명

힌디어 - 마라티어 번역기

Ttrbwan
화자 75 x 백만 명

힌디어 - 터키어 번역기

Ttrbwan
화자 70 x 백만 명

힌디어 - 이탈리아어 번역기

Ttrbwan
화자 65 x 백만 명

힌디어 - 폴란드어 번역기

Ttrbwan
화자 50 x 백만 명

힌디어 - 우크라이나어 번역기

Ttrbwan
화자 40 x 백만 명

힌디어 - 루마니아어 번역기

Ttrbwan
화자 30 x 백만 명
el

힌디어 - 그리스어 번역기

Ttrbwan
화자 15 x 백만 명
af

힌디어 - 아프리칸스어 번역기

Ttrbwan
화자 14 x 백만 명
sv

힌디어 - 스웨덴어 번역기

Ttrbwan
화자 10 x 백만 명
no

힌디어 - 노르웨이어 번역기

Ttrbwan
화자 5 x 백만 명

तत्रभवान् 의 사용 경향

경향

«तत्रभवान्» 의 용어 사용 경향

0
100%
위의 지도는 다른 국가에서 «तत्रभवान्» 의 사용 빈도를 나타냅니다.

तत्रभवान् 에 대한 힌디어 문헌, 인용문 및 뉴스에서 사용된 사례

예시

«तत्रभवान्» 관련 힌디어 책

다음 도서 목록 항목에서 तत्रभवान् 의 용법을 확인하세요. तत्रभवान् 에 관련된 책과 해당 책의 짧은 발췌문을 통해 힌디어 서적에서 단어가 사용되는 맥락을 제공합니다.
1
Laghu-siddhānta-kaumudī - Volume 5
(लेमन भवति-अतो भवति, अत्रभवति : विशेष वक्तव्य-न-अत्-त्, तत्रभवान् आदि पूज्य अर्थ में प्रयुक्त होते हैं । २ पूज्य व्यक्ति यदि बता के समक्ष हो तो 'अत्रभवार तथा दूर हो तो 'तत्-भवान' का ...
Varadarāja, ‎Bhīmasena Śāstrī, 1920
2
Kāśikā: 3.3-4.1
असयर्था:प्राअस्तिभवतिविद्याशिय: है किकिलास्त"हि१पदेषु अनवर-मष-रियर-प्रत्ययों भवति । लिभीपवाब: । मुशकिल नाम तत्रभवान् अलं प्राजयि१थति । अस्ति नाम तत्रभवान् अलं याजयिव्यति ...
Vāmana, ‎Jayāditya, ‎Sudhākara Mālavīya, 1984
3
Andhera - Page 355
यद्यपि चन्द्रलेखा सहम गयी, परन्तु साहसपूर्वक उसने पूछा, 'भगवन, मैं तत्रभवान् अमीघव२त्र के दर्शनार्थ यहाँ उपस्थित हुई हूँ । मुझे उसका पता बता सकते है ? हैं 'आब, ने जैसे अर्थ समझने का ...
Hazari Prasad Dwivedi, 2009
4
Mallināthamanīṣā: A Collection of Papers Presented at the ... - Page 42
P. G. Lalye, 1981
5
Hindī bhāshā kī ārthī-saṃracanā - Page 19
संकेतित उयक्ति पास है तो इन रूपों के साथ 'अब (अत्रभवान्) तथा दूर हैं तो इन रूपों के साथ 'तत्र' (तत्रभवान्) भी जोड़ते रहे हैं (तत्रभवान् काश्यप) तथा कभी-कभी लि' भी (यया विधेयविष ये ...
Bholānātha Tivārī, ‎Kiraṇa Bālā, 1984
6
Pātañjala Mahābhāshya meṃ pratyākhyāta sūtra: eka ...
चुरा पठति' (निकट भविष्य में पडेगा) तो भी यह सुत 'गह-रूप' अर्य-ष में तीनों कानों के लिये सामान्य 'य' का विधान करता है 1 जैसे-जाप तत्रभवान् दृषलं याजयति' : 'जातु तत्रभवान् वृषवं याजयति' ...
Bhīmasiṃha Vedālaṅkāra, 1987
7
Aṣṭādhyāyī sahajabodha: Taddhitaprakaraṇam:
पूता (मशंसा) अर्थ गभ्यमान होने पर वृद्ध अर्थात गोत्र की गुपसा हो जाती है । यया रे तत्रमवान् गांर्भायण । तत्रभवान् वात्स्यायन । तत्रभवान् दात्गयण । पूजा अर्थ न होने पर गोत्र सका ही ...
Puṣpā Dīkṣita, 1999
8
Laghu-Siddhānta-kaumudī Bhaimīvyākhyā - Volume 1
अत्रभवान्, अ-ती' आदि का, जब दुर हो तो 'तत्रभवान्, तत्रभवती' आदि का प्रयोग होता है । यथा-अत्रभवान् प्रकृतिमापन: (शाकुन्तल" २) । वृक्षसेचनादेव परिआन्तामत्रभवतों लक्षये (नाकुन्तल० १) ...
Bhīmasena Śāstrī, ‎Varadarāja, 2005
9
Bhāsanāṭakacakram: Saṃskr̥taṭīkā-Hindī anuvāda-bhūmikā ...
राजा--: ! किन्तु खलु, सौवीरेद्रिण पुनम दूतसम्पश्री क्रियते : भूति-गोल में गोया सन्देह: । सुम;, परीक्षा वख्यामीति गोवानसिंम । राजा-ननु कुशली तत्रभवान् । भूतिक:--वदन्ति चारपुरुषा:न ...
Bhāsa, ‎Ganga Sagar Rai, 1998
10
Praveśikā Saṃskr̥ta vyākaraṇa
अक्रभवान् का प्रयोग निकटवर्ती मान्यपुरुष के विषय में होता है और तत्रभवान् दूरवर्ती या परोक्ष व्यक्ति के सम्बन्ध में : यथ-भवान, प्राचार्य: आज्ञापयति: तत्रभवान् दशरथो नाम राज्य ...
Satya Nārāyaṇa Caudharī, 1964

참조
« EDUCALINGO. तत्रभवान् [온라인]. <https://educalingo.com/ko/dic-hi/tatrabhavan> 사용 가능. 5월 2024 ».
educalingo 앱 다운로드
hi
힌디어 사전
에서 단어에 숨겨진 모든 것을 알아보세요