下载应用程式
educalingo
माक्षिकधातु

在"印地语"词典里माक्षिकधातु}的意思

词典

印地语中माक्षिकधातु的发音

[maksikadhatu]


माक्षिकधातु在印地语中的意思是什么?

在印地语 词典里माक्षिकधातु的定义

认知名词词组[NO] Swarnmakshik。 Sonakshi [到0]。


माक्षिकधातु押韵的印地语 单词

अँगधातु · अष्टधातु · उपधातु · कुधातु · क्षौद्रधातु · गिरिधातु · घनधातु · ताम्रधातु · तिक्तधातु · त्रिधातु · द्विधातु · धर्मधातु · धातु · नवधातु · नामधातु · निरधातु · निर्धातु · पीतधातु · लोकधातु · सहलोकधातु

माक्षिकधातु一样开头的印地语单词

माकंदा · माकर · माकरा · माकरी · माकल · माकांल · माकुली · माकूल · माकूलियत · माकूली · माकूस · माक्विस · माक्षिक · माक्षिकज · माक्षिकफल · माक्षिकशर्करा · माक्षिकांत · माक्षिकाश्रय · माक्षी · माक्षीक

माक्षिकधातु一样开头的印地语单词

प्राधानधातु · बनधातु · बभ्रुधातु · मधुधातु · महाधातु · मूलधातु · रक्तधातु · रसधातु · वर्णधातु · विषमधातु · शरीरधातु · शिलाधातु · शिवधातु · शुक्लधातु · शैलधातु · श्लेष्मधातु · श्वेतधातु · सत्वधातु · सप्तधातु · सितधातु

印地语近义词词典里माक्षिकधातु的近义词和反义词

近义词

«माक्षिकधातु»的25种语言翻译

翻译者

माक्षिकधातु的翻译

通过我们的印地语多语言翻译器,找到माक्षिकधातु25种语言翻译

该章节所呈现的将माक्षिकधातु由 印地语向其他语言的翻译是通过自动统计翻译获得的;在印地语中基本的翻译单位是单词«माक्षिकधातु»。
zh

翻译者印地语 - 中文

Makshikdhatu
1,325 数百万发言者
es

翻译者印地语 - 西班牙语

Makshikdhatu
570 数百万发言者
en

翻译者印地语 - 英语

Makshikdhatu
510 数百万发言者
hi

印地语

माक्षिकधातु
380 数百万发言者
ar

翻译者印地语 - 阿拉伯语

Makshikdhatu
280 数百万发言者
ru

翻译者印地语 - 俄语

Makshikdhatu
278 数百万发言者
pt

翻译者印地语 - 葡萄牙语

Makshikdhatu
270 数百万发言者
bn

翻译者印地语 - 孟加拉语

Makshikdhatu
260 数百万发言者
fr

翻译者印地语 - 法语

Makshikdhatu
220 数百万发言者
ms

翻译者印地语 - 马来语

Makshikdhatu
190 数百万发言者
de

翻译者印地语 - 德语

Makshikdhatu
180 数百万发言者
ja

翻译者印地语 - 日语

Makshikdhatu
130 数百万发言者
ko

翻译者印地语 - 韩语

Makshikdhatu
85 数百万发言者
jv

翻译者印地语 - 印尼爪哇语

Makshikdhatu
85 数百万发言者
vi

翻译者印地语 - 越南语

Makshikdhatu
80 数百万发言者
ta

翻译者印地语 - 泰米尔语

Makshikdhatu
75 数百万发言者
mr

翻译者印地语 - 马拉地语

Makshikdhatu
75 数百万发言者
tr

翻译者印地语 - 土耳其语

Metalik metal
70 数百万发言者
it

翻译者印地语 - 意大利语

Makshikdhatu
65 数百万发言者
pl

翻译者印地语 - 波兰语

Makshikdhatu
50 数百万发言者
uk

翻译者印地语 - 乌克兰语

Makshikdhatu
40 数百万发言者
ro

翻译者印地语 - 罗马尼亚语

Makshikdhatu
30 数百万发言者
el

翻译者印地语 - 希腊语

Makshikdhatu
15 数百万发言者
af

翻译者印地语 - 布尔语(南非荷兰语)

Makshikdhatu
14 数百万发言者
sv

翻译者印地语 - 瑞典语

Makshikdhatu
10 数百万发言者
no

翻译者印地语 - 挪威语

Makshikdhatu
5 数百万发言者

माक्षिकधातु的使用趋势

趋势

词语 «माक्षिकधातु»的使用趋势

माक्षिकधातु的主要搜索趋势和常见用法
用户为查找我们的印地语在线词典以及单词«माक्षिकधातु»的最常用表达而进行的主要搜索的列表。

माक्षिकधातु的印地语文献、引用和新闻中的使用范例

示例

«माक्षिकधातु»相关的印地语书籍

在以下的参考文献中发现माक्षिकधातु的用法。与माक्षिकधातु相关的书籍以及同一来源的简短摘要提供其在 印地语文献中的使用情境。
1
Rasendrabhāskaraḥ
३ स्वर्णमीक्षिके तापीजं मघुमाक्षिके त्ताप्यं - माक्षिकधातु: माक्षिके इस प्रकार माक्षिक के छ: पर्याय है । इसमें स्वल्प मात्रा में "स्वर्ण" होने से इसे स्वर्णमाक्षिक कहते है ।
Lakṣmīnārāyaṇa Śarmā, ‎Ke. Ke Jhālā, ‎Siddhinandana Miśra, 2009
2
Dravyaguṇa-śāstra ke kshetra meṃ Ḍalhaṇa kā yogadāna
Śivakumāra Vyāsa. ""म०डूरं लोहकिट्टानुकारि द्रव्यन् । अग्नि: बित्नक: 1 व्यायोवं त्रिकदृकम् 1'"' ता८पो माक्षिकधातु:"" 11 २३ 11 भी "'"अयोमलं लौहसिडपृघाणकम्" 11 २४ 1। ॰"'मूर्वा चोरस्नायु: ।
Śivakumāra Vyāsa, 1989
3
Hindī-paryyāyavācī kośa: jisameṃ vishayoṃ ke anusāra ...
आपीत : तमक । पीतमाक्षिक : आवह । हैंद्रधातु । माक्षिकधातु । कदम्ब । चक्रनामा । तारिज । स्वर्णवर्ण : रेमायुत । मधुधातु । अजनामक । खपरिया--चष्य । अमृसोत्पन्न : खात्री । वाविका । खप) । रसक ।
Śrīkr̥shṇa Śukla, 1968
4
Vr̥ndamādhava, athavā, Siddhayoga: Āyurvedika ...
... एवं विफलता-जवाय से शोधित तथा पुटपाक से संस्कारित तोहपद्विका) अथवा अयम् (मास्ति लोह), कोल, तिल एवं व्योष सभी एक-एक भाग, इन सभी (की मिश्रित मात्रा) के समान भाग माक्षिकधातु के ...
Vr̥nda, ‎Premavatī Tivārī, 2007
5
Cikitsā-kalikā - Page 140
सग्रन्धिकानि सपिपालीमूलानि तृटचाचीनि । तुष्ट एला । मालीकं माक्षिकधातु: । पौष्करं पुष्करमूलन् । विमल कृमिजित् । विषय अतिविषय । शेषाणि प्रसिद्धानि । गजपिपाली हस्तिपिपाली ...
Tīsaṭa, ‎Candraṭa, ‎Priya Vrat Sharma, 1987
6
Āyurvedīya mahākośa, arthāt āyurvedīya śabdakośa: ... - Volume 2
मेलन-रि, कटिनठोहमृदुस्वर्णयोरिव परस्पर-क्यों: धात्वों८ संमेलनकारक: ( माक्षिकधातु: ) ( र. २.८५ ) कसिम लोह आमि मृदु पुर्ण ह्या परस्पर विरुद्ध धालूंना एकत्र आणणारा ( सुवर्णमाक्षिक ).
Veṇīmādhavaśāstrī Jośī, ‎Nārāyaṇa Hari Jośī, 1968
7
Śārṇ̇gadhara-saṁhitā
... कविद्वानेम्बामरदारुकमिति पटे दृष्ट: है तवामरदारु देव-, प्रारु, दल दनिशिश, (वशेष" (रिकल, माक्षिकधातु: खर्णमाक्षिकपू, है काराविति खजिकाक्षारयवक्षारी लबणत्रयनिति निवं सोय बिड.
Śārṅgadhara, ‎Paraśurāma Śāstri, 1931
8
Nepālīnighaṇṭuḥ: aneka bhāshā-saṅgraha sahita
अशुद्ध पिस्ता-सम्मोहन र शीष गराउ"दछ ( शोधन-मारण अल लिक छ । ६८१ : सुनार सपवर्णमाक्षिक, आवर्तमधुधातु, ताबीज, ताप, ताप-धि, धातुमालिक, पीतमाक्षिक, मधुमाधिक, मासिक, माक्षिकधातु
Koshanātha Devakoṭā, 1968
9
Bhāvaprakāśaḥ: savivaraṇa ʼVidyotinī ... - Volumes 1-2
अर्श शीर्थ विर्ष कण्इं त्रिदोषमपि नाशयेत.in सोनामाखी के संस्कृत नाम-स्वर्णमक्षिक, तापीज, मधुमाक्षिक, ताम्य, माक्षिकधातु और मधुधातु ये सब हैं ॥ गुण–थोड़ा सोना का भी मिलावट ...
Bhāvamiśra, ‎Rūpalāla Vaiśya, ‎Hariharaprasāda Pāṇḍeya, 1961
参考文献
« EDUCALINGO. माक्षिकधातु [在线]. 可用 <https://educalingo.com/zh/dic-hi/maksikadhatu>. 五月 2024 ».
下载educalingo应用
ZH