下载应用程式
educalingo
搜索

在"马拉地语"词典里एतावत्}的意思

词典
词典
section

马拉地语中एतावत्的发音

एतावत्  [[etavat]] play
facebooktwitterpinterestwhatsapp

एतावत्在马拉地语中的意思是什么?

点击查看«एतावत्»在马拉地语词典里的原始定义
点击查看在中文词典里此定义的自动翻译

在马拉地语 词典里एतावत्的定义

Etavat-VS。 这么多; 这么多 A. Etawatmal; Etavatpramana。 [版] एतावत्—वि. इतका; एवढा. उ ॰ एतावत्काल; एतावत्प्रमाण. [सं.]

点击查看«एतावत्»在马拉地语词典里的原始定义
点击查看在中文词典里此定义的自动翻译

एतावत्押韵的马拉地语 单词


एतावत्一样开头的马拉地语单词

णांक
णाक्षी
णें
एतत्
एतद्देशीय
एतपर्यंत
एता
एताद्दश
एतावत
एतावधि
एतुला
थचा
थपर्यंत
थून
थें
दगिरी
देन
दो
धवळा

एतावत्一样开头的马拉地语单词

अकस्मात्
अकिंचित्
अजहत्
अन्यत्किंचित्
अभिजित्
अरीन्बख्त्
अर्थात्
अलबत्
असकृत्
असत्
अस्मत्
आदिपश्चात्
आपत्
आसमंतात्
इयत्
ईषत्
एतत्
कथंचित्
कदाचित्
कारणात्

马拉地语近义词词典里एतावत्的近义词和反义词

近义词

«एतावत्»的25种语言翻译

翻译者
online translator

एतावत्的翻译

通过我们的马拉地语多语言翻译器,找到एतावत्25种语言翻译
该章节所呈现的将एतावत्由 马拉地语向其他语言的翻译是通过自动统计翻译获得的;在马拉地语中基本的翻译单位是单词«एतावत्»。

翻译者马拉地语 - 中文

Etavat
1,325 数百万发言者

翻译者马拉地语 - 西班牙语

etāvat
570 数百万发言者

翻译者马拉地语 - 英语

etavat
510 数百万发言者

翻译者马拉地语 - 印地语

Etavat
380 数百万发言者
ar

翻译者马拉地语 - 阿拉伯语

Etavat
280 数百万发言者

翻译者马拉地语 - 俄语

Etavat
278 数百万发言者

翻译者马拉地语 - 葡萄牙语

Etavat
270 数百万发言者

翻译者马拉地语 - 孟加拉语

etavat
260 数百万发言者

翻译者马拉地语 - 法语

Etavat
220 数百万发言者

翻译者马拉地语 - 马来语

Etwat
190 数百万发言者

翻译者马拉地语 - 德语

Etavat
180 数百万发言者

翻译者马拉地语 - 日语

Etavat
130 数百万发言者

翻译者马拉地语 - 韩语

Etavat
85 数百万发言者

翻译者马拉地语 - 印尼爪哇语

etavat
85 数百万发言者
vi

翻译者马拉地语 - 越南语

Etavat
80 数百万发言者

翻译者马拉地语 - 泰米尔语

etavat
75 数百万发言者

马拉地语

एतावत्
75 数百万发言者

翻译者马拉地语 - 土耳其语

etavat
70 数百万发言者

翻译者马拉地语 - 意大利语

Etavat
65 数百万发言者

翻译者马拉地语 - 波兰语

Etavat
50 数百万发言者

翻译者马拉地语 - 乌克兰语

Etavat
40 数百万发言者

翻译者马拉地语 - 罗马尼亚语

Etavat
30 数百万发言者
el

翻译者马拉地语 - 希腊语

Etavat
15 数百万发言者
af

翻译者马拉地语 - 布尔语(南非荷兰语)

Etavat
14 数百万发言者
sv

翻译者马拉地语 - 瑞典语

Etavat
10 数百万发言者
no

翻译者马拉地语 - 挪威语

Etavat
5 数百万发言者

एतावत्的使用趋势

趋势

词语 «एतावत्»的使用趋势

0
100%
此处所显示的地图给出了词语«एतावत्»在不同国家的使用频率。

एतावत्的马拉地语文献、引用和新闻中的使用范例

示例

«एतावत्»相关的马拉地语书籍

在以下的参考文献中发现एतावत्的用法。与एतावत्相关的书籍以及同一来源的简短摘要提供其在 马拉地语文献中的使用情境。
1
Abhinavaguptapraṇītā Īśvarapratyabhijñāvimarśinī: ... - व्हॉल्यूम 3
यब अति: खात, काई च क्या विना अभिज्ञा८ व्यवहार: ख्यात हैं अनुभवेन हि अन्य सुखसाधनता निभिता, तत उपादात्त; तत्र पू-तिभबजनिताव संस्कारन एतावत् ज८ । यद्यपि बचाने विषय न जनिता., तबसे ...
K. A. Subramania Iyer, ‎R. C. Dwivedi, ‎Kanti Chandra Pandey, 1986
2
Prakrit-Sanskrit-Hindi dictionary:
एता-य देखो एरिया 2: एतावत्; 'एतावं नरलगो' (जीवस १८७) । एत्म वि [इयन, एतावत् ] इतना (अभि ५६; स्वप्न ४०) । एत्तएदेखोइ-=इ। एत्तहि (अप) अ [ इतस ] यहां से (कुमा) । एन देखो इत्तहे (कुमा) । एचाहे देखी ...
Haragovindadāsa Trikamacanda Seṭha, 1963
3
Doctrine of divine recognition: - व्हॉल्यूम 1;व्हॉल्यूम 3
अमन हि मय सुखसाधनता निभिता, तन उपाद-च; तत्र पूक्ति भज्जनिताव सं-रात एतावत् जह : यद्यपि अज्ञानी विषय न जनितमू, तथापि अं४पयन्--इति । न च एतावता 'यत, आत्मनिसे स्वप्रकाशज्ञाने ...
K. C. Pandey, ‎R. C. Dwivedi, ‎K. A. Subramania Iyer, 1986
4
Paṇṇavaṇṇā ; Jaṃbuddīvapaṇṇattī ; Candapaṇṇattī ; ...
एसाम (एषाम) प १७११२३ से १२५,१२७, १२९१३० से १३२१३४,१३५ एताव (एतावत्) ज २।४ एतावत्' (एतावत्) सू १३११०,१३ से १६ एसी (जसु) प १७११३५ उ ३।१०१ एत्थ (अत्रा प १।७४ ज १।३ चं ७ सू १।२ उ ३।४५ एब (ममेव) प १।१०१।३ एय (एप) प १।२६ ज ...
Tulsi (Acharya.), ‎Mahapragya (Acharya), 1987
5
Apabhraṃśa-Hindī-kośa - व्हॉल्यूम 1
र एत्तहे---जव्य० (सं० अत्रहैप्रा० इत्ते पहा इधर; यहाँ पर, (सुई० ८, ३, १०) : एए (प० च० ७, ११, ३; हे० ४३६, () । एला-विकी (सं० एतावत्-अप" पए जिप्रअव० एसा) इतना; (की० ३, १२६) : . ब० एप-वि० (सं० इयत्, एतावत्) इतना; ...
Nareśa Kumāra, 1987
6
Navasuttāṇi
उ० १२.४ औएड (दे०)---एढेति नि० ३।८० एर्द्धत (दे०) नि० ३1८० परिस (एतावृश) दसा० ९।२।२० एताव (एतावत्) अ० ४१७. क० १।४७ एब" (एतावत्) अ० ४१७ एत्तए (एतना दसा० ६।१८. प" २५१. क" १।४४. व० ६।१ एतारूव (एवा-रूप) बसा" ६।१२,१८ ...
Tulsi (Acharya.), ‎Nathamal (Muni), 1987
7
Īśvarapratyabhijñāvimarśinī: Bhāskarīsaṃvalitā - व्हॉल्यूम 1
पूवरिभव-सुखसाधनतानिश्चय:, तेन जनितात, (य-कारा-रि-सुब-मममततेक-रात, एतावत्-जप-पर्यन्त" कार्यजातम्, न तु पूर्वानुभववेदनमपीति भाव: । नत तत स्मृतिज्ञावं किविपयमित्यत आह "यद्यधि है, ...
Abhinavagupta (Rājānaka), ‎K. A. Subramania Iyer, ‎Kanti Chandra Pandeya, 1986
8
Hindī vyutpatti kośa - पृष्ठ 33
हेमचन्द्र शर्मा ने 'एतावत्' शब्द इंतिय' आदेश किया है । इस आधार पर संस्कृत 'एतावन्त' शब्द को प्राकृत भाषाओं में 'इतावष्ण' आदेश होना चाहिये : नियम के अनुसार मिया सादृश्य के आधार पर ...
Jagadīśa Prasāda Kauśika, 1978
9
Kātantra-rūpamālā
तावब तावता पवन है एतावत् एतावन्तन एतावता है तावर्मा ! लय तावदध्यान एतावर्मा है एकाकी एतावर्मा एतावदध्यान . ताक: तावहिभ ताजा एत.- इतना पवन: एतावते है एतावन्त: ! मतावत: एरावत: एतावत्: ...
Śarvavarmācārya, 1992
10
The Khandakhadyaka (an astronomical treatise) of ... - व्हॉल्यूम 2
अध्यर्धगुणा: । ११८५ । ५२ ।। एतावत् प्रमाणमध्यर्धभोगिन: । तथा शशिमध्यगतिकला अर्धगुणा: । ३९५ । १७ ।। एतावदर्धभोगिना प्रमाणन । एवमेकगुणा: शशिम९यभुक्तिकला: । ७९० । ३५ ।। एतावत् समभोगिन: ...
Brahmagupta, Bina CHATTERJEE, 1970

参考文献
« EDUCALINGO. एतावत् [在线]. 可用 <https://educalingo.com/zh/dic-mr/etavat>. 五月 2024 ».
下载educalingo应用
mr
马拉地语 词典
, 发现隐藏于单词之后的一切